मेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहः, पुं, (मेहति क्षरति शुक्रादिरनेनेति । मिह् + घञ् ।) प्रमेहरोगः । इत्यमरः । २ । ६ । ५६ ॥ (अस्यौषधं यथा, -- “वङ्गभस्य द्बिवल्लञ्च लेहयेन्मधुना सह । ततो गुडसमं गन्धं भक्षयेत् कर्षमात्रकम् ॥ गुडूचीसत्त्वमथवा शर्करासहितन्तथा । सर्व्वमेहहरो ज्ञेयो वङ्गावलेह उत्तमः ॥” इति वङ्गावलेहः ॥ “भस्मसूतं समं कान्तमभ्रकन्तु शिलाजतु । शुद्धताप्यं शिलाव्योषं त्रिफलाङ्कोठजीरकम् ॥ कार्पासमज्जारजनी समं भाव्यञ्च भृङ्गिणा । विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ॥ माषमात्रं हरेन्मेहं मेघनादरसो महान् ॥” इति मेघनादरसः ॥ “रसभस्म समायुक्तं वङ्गभस्म प्रकल्पयेत् । अस्य माषद्बयं हन्ति मेहान् क्षौद्रसमन्वितम् ॥” इति वङ्गेश्वररसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥ अन्यत् प्रमेहशब्दे द्रष्टव्यम् ॥ * ॥ मिहतीति । मिह + अच् ।) मेषः । इति शब्दचन्द्रिका ॥ प्रस्रावः । इति हेमचन्द्रः । ३ । २९७ ॥ (अग्न्या- द्यभिमुखं तत्करणे दोषो यथा, मनौ । ४ । ५२ । “प्रत्यग्निं प्रतिसूर्य्यञ्च प्रतिसोमोदकद्विजान् । प्रतिगां प्रतिवातञ्च प्रज्ञा नश्यति मेहतः ॥” “अग्निसूर्य्यचन्द्रजलब्राह्मणगोवाताभिमुखं मूत्र- पुरीषे कुर्व्वतः प्रज्ञा नश्यति ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेह पुं।

प्रमेहरोगः

समानार्थक:मेह

2।6।56।1।3

व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः। अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेह¦ पु मिह--घञ्।

१ प्रस्रावे हेमच॰

२ प्रमेहरोगभेदे चअमरः। प्रमेहशब्दे दृश्यम्। अच्।

३ मेघे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेह¦ m. (-हः)
1. Urinary disease, especially inflammatory affection of the urethra, including gonorrhœa, &c.
2. A ram.
3. A goat.
4. Urine, piss. E. मिह् to pass as urine, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहः [mēhḥ], [मिह्-घञ्]

Making water, passing urine.

Urine.

A urinary disease; diabetes.

A ram.

A Goat. -Comp. -घ्नी turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेह m. ( मिह्)urine( मेहंकृto make water) Br. (See. अ-मेह) Ma1rkP.

मेह m. urinary disease , excessive flow of urine , diabetes Sus3r.

मेह m. a ram(= मेष) L.

"https://sa.wiktionary.org/w/index.php?title=मेह&oldid=503609" इत्यस्माद् प्रतिप्राप्तम्