मेहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहनम्, क्ली, (मेहति सिञ्चति मूत्ररेतसीति । मिह् सेचने + ल्युः ।) शिश्नः । इत्यमरः । २ । ६ । ७६ ॥ (यथा, ऋग्वेदे । १० । १६३ । ५ । “मेहनाद्वनं कारणाल्लीम ।” “मेहनात् मेढ्रात् ।” इति तद्भाष्ये सायणः ॥ यथा, च सुश्रुते । १ । ३५ । “ह्रस्वानि यस्य पर्व्वाणि सुमहच्चापि मेहनम् । तथोरस्यवलीढानि न च स्यात् पृष्ठमायतम् ॥ ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः । हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते । प्रेक्षते यश्च विभ्रान्तं स जीवेत् पञ्चविंशतिम् ॥”) मूत्रम् । इति मेदिनी । ने, ११० ॥ (यथा, सुश्रुते । १ । ३२ । “वस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्क- स्तब्धमेढ्रो भग्नग्रीवः प्रणष्टमेहनश्च मनुष्यः ॥”) भावेऽनट् प्रत्यये मूत्रोत्सर्गश्च ॥

मेहनः, पुं, (मेहति सिञ्चति रसमिति । मिह + ल्युः ।) मुष्ककवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहन नपुं।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

2।6।76।1।5

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहन¦ न॰ मिह्यतेऽनेन मिह--करणे ल्युट्।

१ शिश्ने अमरः। कर्मणि ल्युट्।

२ मूत्रे मेदि॰। भावे ल्युट्।

३ मूत्रोत्सर्गे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहन¦ n. (-नं)
1. Membrum virile.
2. Urine, piss.
3. Passing urine, pissing. E. मिह् to urine, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहनम् [mēhanam], [मिह्-ल्युट्]

Passing urine; एवं धाष्टर्थान्युशति कुरुते मेहनादीनि वास्तौ Bhāg.1.8.31.

Urine.

The penis; प्रलम्बोदरमेहनाः Mb.9.45.97.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहन n. membrum virile RV. etc.

मेहन n. the urinary duct AV.

मेहन n. urine Sus3r.

मेहन n. the act of passing -ururine W.

मेहन n. copulation L.

मेहन m. Schrebera Swietenioides L.

"https://sa.wiktionary.org/w/index.php?title=मेहन&oldid=503610" इत्यस्माद् प्रतिप्राप्तम्