मैत्रेयी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेयी [maitrēyī], N. of the wife of याज्ञवल्क्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेयी f. See. below.

मैत्रेयी f. N. of the wife of याज्ञवल्क्यS3Br.

मैत्रेयी f. of अहल्याShad2vBr.

मैत्रेयी f. of सुलभा, A1s3vGr2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAITREYĪ : Wife of the sage Yājñavalkya. She was one of the most learned and virtuous women in ancient India. There are innumerable references to her in the Purāṇas. (For details about her splendour see under Candrāṅgada).


_______________________________
*1st word in right half of page 469 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maitreyī is the name of one of the wives of Yājṅavalkya according to the Bṛhadāraṇyaka Upaniṣad (ii. 4, 1 et seq.; iv. 5, 2 et seq.).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मैत्रेयी&oldid=474308" इत्यस्माद् प्रतिप्राप्तम्