मैथिली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथिली, स्त्री, (मिथिला निवासोऽस्येति । मिथिला + “सोऽस्य निवासः ।” ४ । ३ । ८९ । इति अण् । मैथिलस्तन्नामा राजा तस्यापत्यं स्त्री । मैथिल + इञ् । ङीष् ।) सीता । इति हेम- चन्द्रः ॥ (यथा, भट्टिकाव्ये । २ । ४७ । “हिरण्मयी शाललतेव जङ्गमा च्युतादिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥” मिथिलापतिमात्रे, पुं । यथा, महाभारते । १२ । ९९ । ३ । “जनको मैथिलो राजा महात्मा सर्व्वतत्त्ववित् । योधान् स्वान् दर्शयामास स्वर्गं नरकमेव च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथिली¦ स्त्री मिथिलायां भवां अण् ङीप्।

१ सीतायाम्। मिथिलाया राजा अण्।

२ मिथिलादेशाधिपे पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथिली f. See. below.

मैथिली f. N. of सीता(daughter of जनक, king of -M मैथिली) R. Ka1lid.

"https://sa.wiktionary.org/w/index.php?title=मैथिली&oldid=369273" इत्यस्माद् प्रतिप्राप्तम्