मैरेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेयम्, क्ली, (मारं कामं जनयतीति । मार + ढक् । निपातनात् साधुः ।) मद्यविशेषः । इत्य- मरः । २ । १० । ४२ ॥ “यद्यपि । ‘सीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्लसंहितम् ॥’ इति माधवेन भेदः कृतः । तथापि सूक्ष्ममनादृ- त्येदमुक्तम् । मारं कामं जनयति मैरेयं ष्णेयः । निपातनादात् ऐत्वम् ।” इति भरतः ॥ (यथा, “मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा । कादम्बरी वारुणी च हालापि बलवल्लभा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ क्वचित्, पुंलिङ्गेऽपि दृश्यते । यथा, -- “तीक्ष्णः कषायो मदकृत् दुर्नामकफगुल्महृत् । कृमिमेदोऽनिलहरो मैरयो मधुरो गुरुः ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय नपुं।

इक्षुशाकादिजन्यमद्यम्

समानार्थक:मैरेय,आसव,सीधु

2।10।41।2।1

मध्वासवो माधवको मधु माध्वीकमद्वयोः। मैरेयमासवः सीधुर्मेन्दको जगलः समौ॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय¦ न॰ मिरायां देशभेदे ओषधिमेदे वा भवं ढक्। मिरादेशजाते

१ आसवे
“मैयेयं धातकीपुष्पगुडधानाम्लसम्भवम्” माधवोक्ते

२ मद्यभेदे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय¦ n. (-यं) A sort of spirituous liquor, prepared from the blossoms of the Lythrum fruticosum, with sugar, &c. E. मिरा said to be the name of a country or drug, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेयः [mairēyḥ] यम् [yam] मैरेयकः [mairēyakḥ] कम् [kam], यम् मैरेयकः कम् A kind of intoxicating drink (a combination of सुरा and आसव); अधिरजनि वधूभिः पीतमैरेयरिक्तम् Śi.11.51; G. L.34; पीत्वा च मधु- मैरेयम् Bhāg.6.1.59; मैरेयं सरसिजीमुखाम्बुजस्थं चक्राह्वाः सह गृहिणीभिरापिबन्ति Rām. Ch.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय m. n. a kind of intoxicating drink( accord. to Sus3r. Sch. a combination of सुराand आसव) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=मैरेय&oldid=369503" इत्यस्माद् प्रतिप्राप्तम्