मोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक¦ n. (-कं) The cast-off skin of an animal.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोकम् [mōkam], 1 The cast-off skin of an animal; कदलीमृग- मोकानि Mb.2.49.19.

A quadruped.

A pupil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक n. (2. मुच्)the stripped-off skin of an animal MBh. (See. निर्-म्)

मोक n. a quadruped L.

मोक n. a pupil L.

"https://sa.wiktionary.org/w/index.php?title=मोक&oldid=369553" इत्यस्माद् प्रतिप्राप्तम्