मोक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक्ष, कि क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, मोक्षयति मोक्षति । इति दुर्गादासः ॥

मोक्षः, पुं, (मोक्ष + भावे घञ् । मोक्ष्यते दुःखमनेन । मोक्ष + करणे घञ् । इति भरतः ।) मुक्तिः ॥ (यथा, सांख्यसारे । २ । ७ । २५ । “न मोक्षो नभसः पृष्ठे न पाताले न भूतले । सर्व्वाशासंक्षये चेतःक्षयो मोक्ष इति श्रुतेः ॥”) मोक्षधर्म्मस्तु महाभारते शान्तिपर्व्वणि द्रष्टव्यः ॥ पाटलिवृक्षः । मोचनम् ॥ इति मेदिनी । षे, २५ ॥ (यथा, मेघदूते । ६३ । “ताभ्यो मोक्षस्तव यदि सखे ! धर्म्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर्गर्ज्जितैर्भापयेस्ताः ॥”) मृत्युः । इति हेमचन्द्रः । १ । ७५ ॥ (विश्लेषः । यथा, श्रीमद्भगवद्गीतायाम् । ७ । १९ । “जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्बिदुः कृत्स्नमध्यात्मं कर्म्म चाखिलम् ॥” “मोक्षाय विश्लेषणार्थम् ।” इत्यानन्दगिरिः ॥ आत्मस्वरूपदर्शनम् । इति रामानुजः ॥ निर- सनम् । इति श्रीधरस्वामी ॥ पतनम् । यथा, कुमारसम्भवे । ३ । ३१ । “मदोद्धताः प्रत्यनिलं विचेरु- र्वनस्थलीर्मर्म्मरपत्रमोक्षाः ।” “मर्म्मरपत्रमोक्षाः जीर्णपर्णपाताः ।” इति तट्टीकायां मल्लिनाथः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक्ष पुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।7।1।1

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

मोक्ष पुं।

मुष्ककवृक्षः

समानार्थक:गोलीढ,झाटल,घण्टापाटलि,मोक्ष,मुष्कक

2।4।39।2।4

काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके। गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक्ष¦ क्षेपे वा चु॰ उम॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। मोक्षयति ते मोक्षति अमुमोक्षत् त अमोक्षीत्।

मोक्ष¦ पु॰ मोक्ष--घञ्।

१ अपवर्गे

२ मोचने
“नीविमोक्षोहिमोक्षः” सा॰ द॰।

३ पाटलिवृक्षे मेदि॰।

४ मरणे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक्ष¦ m. (-क्षः)
1. Final and eternal happiness, the liberation of the soul from the body, and its exemption from further transmigration.
2. Death.
3. Libertion, freedom.
4. Loosening, untying.
5. End of an eclipse.
6. Scattering.
7. Shooting.
8. A plant commonly Ghan4ta4pa4rali.
9. Acquittance of an obligation, as by a son to his father. E. मोक्ष् to let loose or free, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक्षः [mōkṣḥ], [मोक्ष्-घञ्]

Liberation, release, escape, freedom; सा$धुना तव बन्धे मोक्षे च प्रभवति K.; Me.63; लब्धमोक्षाः शुकादयः R.17.2; धुर्याणां च धुरो मोक्षम् 17.19.

Rescue, deliverance, delivery; ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः Mb.5.173.15.

Final emancipation, deliverance of the soul from recurring births or transmigration, the last of the four ends of human existence; see अर्थ; धर्मार्थकाममोक्षाणां यस्यैको$पि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥; Bg.5.28;18.3; Ms.6.35; R.1.84.

Death.

Falling down, dropping down, falling off; वनस्थलीर्मर्मरपत्रमोक्षाः Ku.3.31.

Loosening, untying, unbinding; वेणिमोक्षोत्सुकानि Me.11; मदकलयुवतीनां नीवि- मोक्षस्तु मोक्षः

Shedding, causing to fall down or flow; बाष्पमोक्ष, अश्रुमोक्ष.

Shooting, casting, discharging; बाणमोक्षः Ś.3.5.

Scattering, strewing.

Acquittance or discharge of an obligation (debt &c.).

(In astr.) The liberation of an eclipsed planet, the end of an eclipse.

N. of a tree (पाटलि).

Utterance (of a curse).

Settling (a question).-Comp. -उपायः a means of obtaining final emancipation. -ज्ञानम् knowledge of final emancipation. -देवः an epithet applied to Hiouen Thsang, the celebrated Chinese traveller. -द्वारम् the sun. -पतिः (in music) a kind of measure. -पुरी an epithet of the town called काञ्ची. -भावः liberation. -वार्त्तिक a. reflecting upon final emancipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोक्ष m. ( ifc. f( आ). )emancipation , liberation , release from( abl. , rarely gen. or comp. ) MBh. Ka1v. etc.

मोक्ष m. release from worldly existence or transmigration , final or eternal emancipation Up. Mn. MBh. etc. ( IW. 39 )

मोक्ष m. death L.

मोक्ष m. N. of partic. sacred hymns conducive to final -emanemancipation Ya1jn5.

मोक्ष m. (in astron. ) the liberation of an eclipsed or occulted planet , the last contact or separation of the eclipsed and eclipsing bodies , end of an eclipse Su1ryas. VarBr2S.

मोक्ष m. falling off or down Kum. VarBr2S. (See. गर्भ-)

मोक्ष m. effusion VarBr2S.

मोक्ष m. setting free , deliverance (of a prisoner) Gaut.

मोक्ष m. loosing , untying (hair) Megh.

मोक्ष m. settling (a question) Katha1s.

मोक्ष m. acquittance of an obligation , discharge of a debt(See. रिण-)

मोक्ष m. shedding or causing to flow (tears , blood etc. ) Ma1rkP. Sus3r.

मोक्ष m. casting , shooting , hurling MBh. Ka1v. Pur.

मोक्ष m. strewing , scattering Kum. Katha1s.

मोक्ष m. utterance (of a curse) R.

मोक्ष m. relinquishment , abandonment Katha1s.

मोक्ष m. N. of the Divine mountain मेरुL.

मोक्ष m. Schrebera Swietenioides L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--no bondage; three-fold मोक्ष; renunciation by knowledge, diminution of राग and loss of तृष्णा; फलकम्:F1: Br. IV. 3. ५५; वा. २३. ८१; १०२. ७६, ७८, ८०, ९३.फलकम्:/F dharma of; फलकम्:F2: Br. III. १०. ११६.फलकम्:/F is yogasiddhi; फलकम्:F3: Ib. IV. ३६. ५२; ४४. १०८.फलकम्:/F salvation, attained at the sacred Benares; फलकम्:F4: M. १८०. ५२; १८३. ३६-37; १८५. १५; १९३. ४०.फलकम्:/F oneness with Brahmam. फलकम्:F5: वा. १०४. ९४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MOKṢA I : One of the seven divisions of the island of Plakṣa. The seven divisions are Śiva, Yavasa, Subhadra, Śānta, Mokṣa, Amṛta and Abhaya. (5th Skandha, Bhāgavata).


_______________________________
*4th word in left half of page 505 (+offset) in original book.

MOKṢA II : (** Jīvātmā = The individual soul enshrined in the human body imparting to it life, motion and sensation as opposed to Paramātmā. Paramātmā = The Supreme spirit or Brahman Saṁsāra = The circuit of life consisting of births and rebirths with sufferings and enjoyments of woes and happiness.**) Mokṣa means liberation and is generally meant to convey the meaning of the deliverance of the soul from recurring births. The Jīvātmā enshrined in the body has the delusion that it enjoys or suffers happi- ness or woe. In truth it neither suffers nor enjoys anything. It is detached from all. It is the Supreme Being (Para- brahman). When Jīvātmā deserts its woes it gets mokṣa i.e. Jīvātmā gets merged with Paramātmā. When once Jīvātmā merges with Paramātmā, Jīvātmā is devoid of happiness or woes. It need not be enshrined in any body. A Jīvātmā getting released from one body joins another new body and thus a Jīvātmā in succession enters thousands of bodies and each time without know- ing the absolute Truth laments over its woes. In the words of a Ṛṣi it is explained thus: “Jīvātmā, which is bliss in itself living in births after births searches for bliss elsewhere just as a person wearing a golden neck- lace round his neck searches for the same elsewhere.” The passage of Jīvātmā from one birth to another and the bodies that enshrine it each time constitutes the worldly life. When once a Jīvātmā thus involved in Saṁsāra (mundane existence) gets real knowledge, the knowledge that Jīvātmā and Paramātmā are one and the same, then that Jīvātmā gets final emancipa- tion, liberation from recurring births. It merges with Brahman. This is called Mokṣa.


_______________________________
*5th word in left half of page 505 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मोक्ष&oldid=503616" इत्यस्माद् प्रतिप्राप्तम्