मोघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोघम्, त्रि, (मुह्यतेऽस्मिन्निति । मुह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।) निरर्थकम् । इत्यमरः । ३ । १ । ८१ ॥ (यथा, मनौ । ९ । ५० । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥” यथा च । “प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च । मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥ तानि भेषजवीर्य्याणि प्रतिघ्नन्ति जिघांसया । तस्मान्मोघाः क्रियाः सर्व्वा भवन्त्येव गतायुषः ॥” इति सुश्रुते सूत्रस्थाने ३१ अध्याये ॥) हीनम् । इति मेदिनी । घे, ४ ॥ (यथा, आर्य्यासप्तशत्याम् । ६७० । “सज्जन एव हि विद्या शोभायै भवति दुर्ज्जने मोघा ॥”)

मोघः, पुं, (मुह्यत्यस्मिन् । मुह + घञ् । कुत्वम् ।) प्राचीरम् । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोघ वि।

निष्प्रयोजनम्

समानार्थक:मोघ,निरर्थक

3।1।81।2।1

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोघ¦ त्रि॰ मुह--घ अच् वा कुत्वम्।

१ निरर्थके अमरः

२ हीने

३ पाटलावृक्षे मेदि॰

४ विडङ्गे च स्त्री हेम॰

५ प्राचीरेपु॰ शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोघ¦ mfn. (-घः-घा-घं)
1. Vain, useless, fruitless.
2. Left, abandoned.
3. Idle. f. (-घा) Trumpet-flower, (Bignonia suave olens.) m. (-घः) A fence, a hedge. E. मुह् to be foolish, aff. अच् and the final changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोघ [mōgha], a. [मुह्-घ अच् वा कुत्वम्]

Vain, useless, fruitless, unprofitable, unsuccessful; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6; मोघवृत्ति कलभस्य चेष्टितम् R.11.39;14.65; मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः Bg.9.12.

Aimless, purposeless, indefinite.

Left, abandoned.

Idle.-घः A fence, an enclosure, a hedge. -घा The trumpet flower. -घम् ind. In vain, to no purpose, uselessly.-Comp. -कर्मन् a. engaging in useless rites. -पुष्पा a barren woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोघ/ मो mf( आ)n. (or मोघMaitrS. )(1. मुह्)vain , fruitlets , useless , unsuccessful , unprofitable( ibc. and 668410 अम्ind. in vain , uselessly , without cause) RV. etc.

मोघ/ मो mf( आ)n. left , abandoned MBh.

मोघ/ मो mf( आ)n. idle ib.

मोघ/ मो m. a fence , hedge L.

"https://sa.wiktionary.org/w/index.php?title=मोघ&oldid=369940" इत्यस्माद् प्रतिप्राप्तम्