मोच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचम्, क्ली, (मुञ्चति त्वगादिकमिति । मुच् + अच् ।) कदलीफलम् । इत्यमरः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने । ३१ अः । “तालनाडिकेरपनसमोच- पियालविल्वमधुकश्लेष्मातकाम्रफलस्नेहाः पित्त- संसृष्टे वायौ ॥” विवरणमस्य कदलीफलशब्दे ज्ञातव्यम् ॥)

मोचः, पुं, (मुञ्चति त्वचमिति । मुच् + अच् ।) शोभाञ्जनवृक्षः । इति मेदिनी । चे, ८ ॥ (यथा, महाभारते । ३ । १५८ । ४३ । “पनसाल्ल~कुचान् मोचान् खर्ज्जूरानम्बुवेत- सान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोच¦ न॰ मुच--अच्।

१ कदलीफले

२ शोभाञ्जने पु॰ अमरः।

३ कदल्यां

४ शाल्मलिवृक्षे

५ नीलीवृक्षे, च स्त्री मेदि॰टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोच¦ m. (-चः) A tree, (Hyperanthera morunga.) f. (-चा)
1. The silk- cotton tree, (Bombax heptaphyllum.)
2. The plantain, (Musa sapientum.)
3. The indigo-plant. n. (-चं) A plantain, (the fruit.) E. मुच् to loose, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचः [mōcḥ], [मुच्-अच्]

The plantain tree.

The tree called शोभाञ्जन.

चा The plantain tree.

The cotton shrub.

The indigo plant. -चम् A plantain fruit.-Comp. -निर्यासः, -रसः, -सारः, -स्रावः the resin of Gossampinus Rumphii.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोच m. (2. मुच्)the juice of a tree L.

मोच m. Moringa Pterygosperma MBh.

मोच m. (prob.) Musa Sapientum Sus3r.

मोच n. a plantain , banana (the fruit) Va1gbh.

"https://sa.wiktionary.org/w/index.php?title=मोच&oldid=370025" इत्यस्माद् प्रतिप्राप्तम्