मोचक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचकः, पुं, (मोचयति संसारादिति । मुच् + णिच् + ण्वुल् ।) मोक्षः । (मुञ्चति गन्धं त्वच- मिति वा । मुच् + ण्वुल् ।) कदली । शिग्रुः । (मुञ्चति विषयानिति ।) विरागी । इति हेमचन्द्रः । ४ । २०० ॥ मुष्ककवृक्षः । इति राजनिर्घण्टः ॥ (मुक्तिकारके, त्रि । यथा, शिवपुराणे वायुसंहितायां पूर्ब्बभागे । २ । ५१ । “अमुक्तो मोचकश्चायमकालः कालचोदकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचक पुं।

शिग्रुः

समानार्थक:शोभाञ्जन,शिग्रु,तीक्ष्णगन्धक,आक्षीव,मोचक

2।4।31।1।5

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः। रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ॥

अवयव : शोभाञ्जनबीजम्

 : रक्तशिग्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचक¦ पु॰ मुच--ण्वुल्।

१ मोक्षे

२ कदल्यां

३ शोभाञ्जनेच

४ वैराग्यवति त्रि॰ हेमच॰

५ मुष्ककवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचक¦ m. (-कः)
1. A tree, (Hyperanthera morunga.)
2. The silk-cotton tree.
3. The plantain tree.
4. A plant, commonly Ghanta4pa4rali
4.
5. A devotee, one who has divested himself of worldly passion and desire.
6. A liberator. E. मुच् to be let loose, aff. ण्वुल्; or causal form, aff. अच्, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचक [mōcaka], a. [मुच्-ण्वुल्]

Liberating, freeing.

Finally emancipated, absolved.

कः A devotee, an ascetic.

Emancipation, deliverance.

A plantain tree.

The tree called शोभाञ्जन. -कम् A kind of shoe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचक mfn. liberating , emancipating Pan5car.

मोचक mfn. one who has abandoned all worldly passions and desires , an ascetic , devotee L.

मोचक m. (only L. )Moringa Pterygosperma L.

मोचक m. Musa Sapientum L.

मोचक m. Schrebera Swietenioides L.

मोचक m. a species of fish Bhpr.

मोचक n. a kind of shoe L.

"https://sa.wiktionary.org/w/index.php?title=मोचक&oldid=370036" इत्यस्माद् प्रतिप्राप्तम्