मोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचनम्, क्ली, (मुच् + ल्युट् ।) मोक्षः । (यथा, महाभारते । ५ । ८४ । २१ । “अवतीर्य्य रथात्तूर्णं कृत्वाशौचं यथाविधि । रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥”) कल्कनम् । दम्भः । शाठ्यम् । इति मुचधातो- र्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥ (मोचयतीति । मोचि + ल्युः । मोचनकर्त्तरि, त्रि । यथा, भागवते । ६ । १३ । २३ । “धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचन¦ न॰ मुच--णिच्--वा भावे ल्युट्।

१ मुक्तौ

२ मोचनेदम्भे

४ शाट्ये च। मुच्यते रोगात् अनया मुच--करणेल्युट्।

५ कण्टकार्य्याम् स्त्री जटा॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचन¦ n. (-नं) Liberating, setting free. E. मुच् to be free, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचन [mōcana], a. (-नी f.) [मुच्-ल्यु ल्युट् वा] Releasing, freeing from.

नम् Releasing, liberating, setting free, emancipating.

Unyoking.

Discharging, emitting.

Acquittance of a debt or obligation.

Arrogance, pride.

Deceit, fraud. -Comp. -पडकः a filter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोचन mf( ई)n. ( ifc. )releasing from BhP.

मोचन mf( ई)n. casting , darting Gi1t.

मोचन n. release , liberation , freeing or delivering from( abl. or comp. ) Das3. S3ukas. (See. ऋण-म्)

मोचन n. unyoking (a car) MBh.

मोचन n. ( ifc. )discharging , emitting Gobh.

"https://sa.wiktionary.org/w/index.php?title=मोचन&oldid=370041" इत्यस्माद् प्रतिप्राप्तम्