मोची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोची, स्त्री, (मुच्यते रोगो ययेति । मुच् + घञ् । ङीष् ।) हिलमोचिका । इति रत्नमाला ॥ (विवृतिरस्या हिलमोचिकाशब्दे ज्ञातव्या ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोची f. Hingtsha Repens L.

"https://sa.wiktionary.org/w/index.php?title=मोची&oldid=370163" इत्यस्माद् प्रतिप्राप्तम्