मोद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदः, पुं, (मुद + भावे घञ् ।) हर्षः । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ९ । १३३ । ११ । “यत्रानन्दाश्च मोदश्च मुदः प्रमुद आसते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोद¦ पु॰ मुद--घञ्। हर्षे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोद¦ m. (-दः)
1. Joy, delight, happiness.
2. Fragrance. E. मुद् to rejoice, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदः [mōdḥ], [मुद्-घञ्]

Delight, pleasure, joy, gladness; यत्रानन्दाश्च मोदाश्च U.2.12; R.5.15; अनुपदनिगदितमधुरिपु- मोदम् Gīt.

Perfume, fragrance; अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः Bhāg.2.6.2. -दा A species of plant (अज- मोदा); also मोदाढ्या. -Comp. -आख्यः the mango tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोद m. (2. मुद्)joy , delight , gladness , pleasure RV. etc.

मोद m. fragrance , perfume BhP. (See. आमोद)

मोद m. N. of a partic. formula A1pS3r.

मोद m. of a मुनिCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pupil of देवदर्श. Br. II. ३५. ५७.
(II)--a disciple of वेदस्पर्श. वा. ६१. ५१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Moda  : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1 52. 10, 11.


_______________________________
*1st word in right half of page p47_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Moda  : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1 52. 10, 11.


_______________________________
*1st word in right half of page p47_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मोद&oldid=446255" इत्यस्माद् प्रतिप्राप्तम्