मोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदकः, पुं, क्ली, (मोदयति बालादीनिति । मुद + णिच् + ण्वुल् ।) खाद्यविशेषः । इत्यमरः । ३ । ५ । ३३ ॥ मोया इति भाषा । अस्य दान- मन्त्रो यथा, -- “मोदकं स्वादुसंयुक्तं शर्करादिविनिर्म्मितम् । मया निवेदितं भक्त्या गृहाण परमेश्वरि ! ॥” इति दुर्गोत्सवपद्धतिः ॥ गुडः । यवासशर्करा । इति राजनिर्घण्टः ॥ शर्करादिद्वारापक्वौषधविशेषः । अस्य पूर्णवीर्य्यं षण्मासं तिष्ठति । इति सुखबोधः ॥ (यथा, -- “वटका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥ द्रवन्तु द्बिगुणं देयं मोदकेषु भिषग्वरैः ॥ द्रवं द्रवरूपद्रव्यं कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते । बलमिति कालादेरप्युपलक्षणम् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥) हर्षके, त्रि । इति मेदिनी । के, १४१ ॥ (यथा, महाभारते । ७ । ३५ । ३८ । “हतारोहांश्छिन्नघण्टान् क्रव्यादगणमोद- कान् ॥”)

मोदकः, पुं, (मोदयति मिष्टान्ननिर्म्माणेनेति । मुद् + णिच् + ण्वुल् ।) वर्णसङ्करजातिविशेषः । मयरा इति भाषा । स च शूद्रायां क्षत्त्रिया- ज्जातः । इति स्मृतिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक¦ पु॰ मोदयति मुद--णिच्--ण्वुल्।

१ खाद्यभेदे (मोया)अमरः। शूद्रायां क्षत्रियाज्जाते

२ वर्णसङ्करजातिभेदे(मयरा) स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक¦ mfn. (-कः-की-कं) Delighting, rejoicing, causing happiness or de- light. mn. (-कः-कं) A sort of sweetmeat. m. (-कः) A mixed caste. E. मुद् to be glad, in the causal form, to make glad, and ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक [mōdaka], a. (-का, -की f.) [मोदयति-मुद् णिच् ण्वुल्]

Pleasing, delighting, gladdening.

Glad, delighted.

कः, कम् A sweetmeat in general; Y.1.289 (com. मोदकाः लड्डुकाः).

A kind of pill (in medicine). -कः N. of a mixed tribe (sprung from a Kṣatriya father and a Śūdra mother). -Comp. -कारः a confectioner.-वल्लभः N. of Gaṇeśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक mfn. ( ifc. )gladdening , exhilarating MBh.

मोदक m. n. a small round sweetmeat , any sweetmeat MBh. R. etc.

मोदक m. (in medicine) a kind of pill Sus3r. Bhpr.

मोदक m. a partic. mixed caste (the sons of a क्षत्रियby a शूद्रmother) L.

मोदक n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=मोदक&oldid=370295" इत्यस्माद् प्रतिप्राप्तम्