सामग्री पर जाएँ

मोरट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोरटम्, क्ली, (मुर वेष्टने + “शकादिभ्योऽटन् ।” उणा० ४ । ८१ । इति अटन् ।) इक्षुमूलम् । अङ्कोठपुष्पम् ॥ सप्तरात्रात् परक्षीरम् । इति मेदिनी । टे, ५४ ॥ (यथा, वैद्यकरत्नमालायाम् । “परतो मोरटं विद्यादप्रासन्नं कफात्मकम् ॥” यथा च । “नष्टदुग्धभवन्नीरं मोरटञ्जेज्जडोऽब्रवीत् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

मोरटः, पुं, (मुर + अटन् ।) लताप्रमेदः । क्षीर- मोरटा इति भाषा । तत्पर्य्यायः । कर्ण- पुष्पः २ पीलुपत्रः ३ मधुस्रवः ४ घनमूलः ५ दीर्घमूलः ६ पुरुषः ७ क्षीरमोरटः ८ । क्वचित् पुस्तके कर्णपुष्पस्थाने क्षीरपुष्प इति पीलुपत्र- स्थाने पीलुपुत्त्र इति च पाठः ॥ (तथास्य पर्य्यायान्तरम् । “पीलुपर्णी घनरसो हस्तिपर्णी च मोरटः ॥” इति वैद्यकरत्नमालायाम् ॥) अस्य गुणाः । क्षीरबहुलत्वम् । मधुरत्वम् । कषायत्वम् । पित्तदाहज्वरनाशित्वम् । वृष्य- त्वम् । बलविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । ४५ अध्याये । “गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः । मधुरौ बृंहणौ वृष्यौ तद्बत्पीयूषमोरटौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोरट नपुं।

इक्षुमूलम्

समानार्थक:मोरट

2।9।110।1।3

शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम्. ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोरट¦ न॰ मुर--अटन्।

१ इक्षुमूले,

२ अङ्कोटपुष्पे

३ सप्त-रात्रोषितक्षीरे च मेदि॰।

४ मूर्वालतायां स्त्री अमरः।

५ क्षीरमोरटायां पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोरट¦ n. (-टं)
1. Root of sugar cane.
2. The blossom of the Alan- gium hexapetalum.
3. Milk of seven days standing, or when it has lost its milky nature. f. (-टा) A sort of creeper, (Sanseviera zeylanica.) E. मुर् to surround, aff. अटन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोरटः [mōraṭḥ], [मुर्-अटन्]

A kind of plant with sweet juice.

The milk of a cow seven days after calving.

टम् The root of the sugarcane.

The flower of the Ankoṭa tree. -टा Hemp used for bow-strings (मूर्बा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोरट m. a species of plant with sweet juice L.

मोरट n. the milk of a cow seven days after calving Sus3r. (also " sour buttermilk " = मोरणBhpr. )

मोरट n. the root of the sugar-cane L.

मोरट n. the flower and root of Alangium Hexapetalum L.

"https://sa.wiktionary.org/w/index.php?title=मोरट&oldid=370490" इत्यस्माद् प्रतिप्राप्तम्