मोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोष¦ m. (-षः)
1. A robber.
2. Plundering.
3. Stolen property.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषः [mōṣḥ], [मुष्-घञ्]

A thief, robber; पथि मोषाभिदर्शने शक्तितो नाभिधावन्तः Ms.9.274.

Theft, robbery.

Plundering, stealing, taking away, removing (fig. also); न पुष्पमोषमर्हत्युद्यानलता Mk.1; दृष्टिमोषे प्रदोषे Gīt.11.

Stolen property; संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः Ms. 9.278. -Comp. -कृत् m. a thief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोष m. (2. मुष्)a robber , thief , plunderer BhP. Gi1t.

मोष m. robbery , theft , stealing , plundering Mn. Var. etc. (also f( आ). L. )

मोष m. anything robbed or stolen , stolen property Mn. ix , 278.

"https://sa.wiktionary.org/w/index.php?title=मोष&oldid=370546" इत्यस्माद् प्रतिप्राप्तम्