मोषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषकः, पुं, (मुष्णातीति । मुष् + ण्वुल् ।) तस्करः । इत्यमरः । २ । १० । २४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषक पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।24।2।6

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषक¦ पु॰ मुष्णाति मुष--ण्वुल्। तस्करे चौरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषक¦ m. (-कः) A thief. E. मुष् to steal, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषकः [mōṣakḥ], [मुष्-ण्वुल्] A robber, thief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषक m. a thief , robber L.

"https://sa.wiktionary.org/w/index.php?title=मोषक&oldid=370556" इत्यस्माद् प्रतिप्राप्तम्