मोषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषणम्, क्ली, लुण्ठनम् । छेदनम् । वधः । इति मुषधातोर्भावेऽनट् । (ल्युट् ॥ * ॥ मुष्णातीति । मुष् + ल्युः । अपहारके, त्रि । यथा, भागवते । ५ । २४ । २२ । “न वैभगवान् नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयं भोगै- श्वर्य्यमेवातनुतेति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषण¦ न॰ मुष--ल्युट्।

१ लुण्ठने

२ छेदने,

३ बधे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषण¦ n. (-णं)
1. Stealing.
2. Killing.
3. Cutting. E. मुष्, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषणम् [mōṣaṇam], [मुष्-ल्युट्]

Robbing, plundering, stealing, defrauding; Kull. on Ms.8.4.

Cutting.

Destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोषण mfn. ( ifc. )robbing , plundering , carrying off BhP.

मोषण n. the act of robbing etc. Nir.

मोषण n. defrauding , embezzling Kull. on Mn. viii , 400.

"https://sa.wiktionary.org/w/index.php?title=मोषण&oldid=370572" इत्यस्माद् प्रतिप्राप्तम्