मोहक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहक [mōhaka], a.

Infatuating.

Causing ignorance or folly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहक mfn. bewildering , infatuating , causing ignorance or folly MW.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MOHAKA : Son of Suratha, a devotee of Śrī Rāma. When Suratha blocked the Aśvamedha horse of Śrī Rāma, a fight ensued in which Mohaka also took part (Padma Purāṇa, Pātāla Khaṇḍa).


_______________________________
*7th word in right half of page 504 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मोहक&oldid=435643" इत्यस्माद् प्रतिप्राप्तम्