मोहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहनम्, क्ली, (मुह्यतेऽनेनेति । मुह् + ल्युट् ।) सुरतम् । इति हेमचन्द्रः । ३ । २०० ॥ यथा, मार्कण्डेये । ५१ । ७७ । “प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा । जायन्ते मोहनात्तस्याः सर्व्वमण्डूककच्छपाः ॥”) होममन्त्रौषध्यादिद्बारामुग्धताकरणम् । तत्र होमेऽङ्गुलिनियमो यथा, -- “मोहनं वश्यकामश्च प्रीतिसंवर्द्धनं तथा । प्रदेशिनीकनिष्ठाभ्यां सर्व्वमेतत् प्रसिध्यति ॥ मोहनाकर्षणञ्चैव क्षोभणोच्चाटनं तथा । कनिष्ठामध्यमाङ्गुष्ठसंयोगेन तु लीलया ॥ विधियुक्तेन होमेन तथा द्रव्यानुयोगतः । सर्व्वे मन्त्राः प्रसिध्यन्ति मुद्रामन्त्रप्रयोगतः ॥” इति तन्त्रसारः ॥ (नगरभेदः । यथा, महाभारते । २ । २५३ । ९ । “मोहनं पत्तनञ्चैव त्रिपुरां कोशलां तथा । एतान् सर्व्वान् विनिर्जित्य करमादाय सर्व्वशः ॥”)

मोहनः, पुं, (मोहयतीति । मुह + निच् + ल्युः ।) धुस्तूरवृक्षः । इति राजनिर्घण्टः ॥ कामदेवस्य पञ्चबाणान्तर्गतबाणविशेषः । इति त्रिकाण्ड- शेषः ॥ (यथा, कथासरित्सागरे । ७१ । १३२ । “कामस्यैव जगज्जैत्रमोहनास्त्राधिदैवतम् । तद्रूपहृतचित्ताभूत् समाधिस्थेव तत्क्षणम् ॥” नृपविशेषः । यथा, कथासरित्सागरे । ४७ । ६१ । “वीक्ष्य प्रलम्बं निहतं मोहनो नाम भूपतिः । सन्निपत्याट्टहासं तं ताडयामास सायकैः ॥” मोहकारके, त्रि ॥ यथा, गीतायाम् । १८ । ३९ । “यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् ॥” “अत्र मोहनं मोहकरम् ।” इति आनन्द- गिरिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहन¦ पु॰ मोहयति मुह--णिच्--ल्यु।

१ धुस्तूरे राजनि॰कन्दर्पस्य

२ शरभेदे च त्रिका॰।

३ मोहकारके त्रि॰स्त्रियां टाप्। सा च

४ त्रिपुरमालीपुष्पे रत्नमा॰।

५ मरु-न्मायां शब्दमा॰।

६ उपोदक्यां स्त्री राजनि॰।

७ वटपत्र्यांभावप्र॰ उभयत्र गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहन¦ mfn. (-नः-ना or -नी-नं) Fascinating, stupefying, depriving of sense or understanding. n. (-नं)
1. Copulation.
2. One of the arrows of KA4MADE4VA.
3. Temptation, seduction, the overpower- ing of reason and reflection by worldly or sensual allurements.
4. A charm employed to bewilder an enemy. m. (-नः) The thorn- apple, (Dhutura
4.) f. (-ना)
1. A sort of grass, (Trigonella cornicu- lata.)
2. A kind of jasmine, commonly the Tripura or Tippera4h jasmine. E. मुह् to be foolish, causal form, aff. युच् or ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहन [mōhana], a. (-नी f.) [मुह्-णिच्-ल्यु ल्युट् वा]

Stupefying.

Bewildering, perplexing, puzzling; तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् Bg.14.8.

Deluding, infatuating.

Fascinating, enrapturing; सकलेन्द्रियमोहनानि U.1.36; Māl.6.8.

नः An epithet of Śiva.

N. of one of the five arrows of Cupid.

The Thorn-apple (धत्तूर).

नी A particular illusion.

A particular incantation.

One of the nine शक्तिs of Viṣṇu.

नम् Stupefying.

Bewildering, perplexing, puzzling.

Stupor; loss of sensation.

Infatuation, delusion, mistake.

A seduction, temptation.

Sexual intercourse; योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे Śi. 1.85; Māl.4.

A means employed in perplexing others.

A magical charm employed to bewilder an enemy. -Comp. -अस्त्रम् a missile which fascinates or bewitches the person against whom it is used. -गृहम्*** a delusive chamber; गूढभित्तिसंचारं मोहनगृहं तन्मध्ये वा वासगृहम् Kau. A.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहन mf( ई)n. depriving of consciousness , bewildering , confusing , perplexing , leading astray , infatuating MBh. R. etc.

मोहन m. the thorn-apple L.

मोहन m. N. of शिवR.

मोहन m. N. of one of the 5 arrows of the god of love Vet.

मोहन m. of various other authors and men Katha1s. S3ukas. Cat.

मोहन m. Trigonella Corniculata L.

मोहन m. a partic. illusion or delusion Sarvad.

मोहन m. a partic. incantation Katha1s.

मोहन m. N. of an अप्सरस्Pan5car.

मोहन m. of a female demon (daughter of गर्भ-हन्तृ) Ma1rkP.

मोहन m. of one of the nine शक्तिs of विष्णुL.

मोहन n. the being deluded or infatuated , delusion , infatuation , embarrassment , mistake Nir. Bhag. Gi1t.

मोहन n. stupor , being stupefied Sus3r.

मोहन n. sexual intercourse Ka1v. Sa1h.

मोहन n. the act of perplexing , puzzling , bewildering R. Gi1t. Ma1rkP.

मोहन n. any means employed for bewildering others Das3.

मोहन n. temptation , seduction W.

मोहन n. a magical charm used to bewilder an enemy

मोहन n. the formula used in that process ( esp. the hymns AV. iii , 1 , 2 ) Kaus3.

मोहन n. N. of a town MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--in the गयाशिला. वा. १०८. ४८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MOHANA : An ancient place of habitation in Bhārata. This place was conquered by Karṇa. (Śloka 10, Chapter 254, Vana Parva).


_______________________________
*1st word in left half of page 505 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मोहन&oldid=503620" इत्यस्माद् प्रतिप्राप्तम्