मोहनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहनी, स्त्री, (मुह्यत्यनयेति । मुह् + ल्युट् । स्त्रियां ङीष् ।) उपोदकी । इति राज- निर्घण्टः ॥ वटपत्री । इति भावप्रकाशः ॥ (तथास्याः पर्य्यायः । “मोहनी मल्लिकाख्या तु वटपत्रा च मोहना ।” इति वैद्यकरत्नमालायाम् ॥) माया । यथा, महाभारते । १४ । ८० । ४५ । “मया तु मोहनी नाम मायैषा संप्रदर्शिता ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहनी f. Portulaca Quadrifida L.

"https://sa.wiktionary.org/w/index.php?title=मोहनी&oldid=370734" इत्यस्माद् प्रतिप्राप्तम्