मोहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहित¦ mfn. (-तः-ता-तं)
1. Puzzled, perplexed.
2. Beguiled, deceived. E. मुह् to be foolish, causal v., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहित [mōhita], p. p. [मुह्-णिच् क्त]

Stupefied.

Perplexed, bewildered.

Deluded, fascinated, infatuated, beguiled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहित mfn. stupefied , bewildered , infatuated , deluded (often in comp. e.g. काम-म्, infatuated by love) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=मोहित&oldid=370832" इत्यस्माद् प्रतिप्राप्तम्