मोहिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहिन्¦ mfn. (-ही-हिनी-हि) Illusive, fallacious, beguiling. E. मोह, and इनि aff.; or मुह् to be foolish causal v., घिनुण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहिन् [mōhin], a. [मुह्-णिनि]

Stupefying.

Perplexing, bewildering, fallacious.

Fascinating, enrapturing, enchanting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहिन् mfn. deluding , confusing , perplexing , illusive MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=मोहिन्&oldid=370852" इत्यस्माद् प्रतिप्राप्तम्