मौक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौक्य¦ n. (-क्यं) Dumbness. E. मूक। and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौक्यम् [maukyam], [मूकस्य भावः ष्यञ्] Dumbness, muteness, speechlessness; अन्नहर्तामयावित्वं मौक्यं वागपहारकः Ms.11.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौक्य n. (fr. मूक)dumbness , speechlessness Mn. xi , 51.

"https://sa.wiktionary.org/w/index.php?title=मौक्य&oldid=370986" इत्यस्माद् प्रतिप्राप्तम्