मौखिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौखिकम्, त्रि, मुखसम्बन्धि । सुखस्येदमित्यर्थे ष्णिक् (ठक्) प्रत्ययेन निष्पन्नम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौखिक mfn. (fr. मुख) L.

"https://sa.wiktionary.org/w/index.php?title=मौखिक&oldid=371052" इत्यस्माद् प्रतिप्राप्तम्