मौढ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौढ्यम्, क्ली, (मूढस्य भावःकर्म्म वा । मूढ + “गुण- वचनब्राह्मणादीभ्यः कर्म्मणि च ।” ५ । १ । १२४ । इति ष्यञ् ।) मोहः । इति हेमचन्द्रः । २ । २३४ ॥ (यथा, श्रीमद्भागवते । ३ । २९ । २२ । “योमां सर्व्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्च्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥” पुं, मूढस्यापत्यम् । मूढ + “कुर्व्वादिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः । मूढपुत्त्रः । इति व्याकरणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौढ्य¦ न॰ मूढस्य भावः ष्यञ।

१ मोहे हेम॰

२ बाल्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौढ्य¦ n. (-ढ्यं) Ignorance, folly, especially spiritual folly: see मोह। E. मूढ fool, ष्यञ् aff. of property.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौढ्यम् [mauḍhyam], 1 Ignorance, stupidity, folly; हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः Bhāg.

Childishness.

Spiritual folly.

Swoon, stupor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौढ्य m. (fr. मूढ) patr. g. कुर्व्-आदी

मौढ्य n. stupidity , ignorance , folly MBh. Ka1v. etc.

मौढ्य n. swoon , stupor L.

"https://sa.wiktionary.org/w/index.php?title=मौढ्य&oldid=371213" इत्यस्माद् प्रतिप्राप्तम्