मौनिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनी, [न्] पुं, (मौनमस्यास्तीति । मौन + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) मुनिः । इति जटाधरः ॥ (यथा, मार्कण्डेये । ७५ । ३९ । “ततः स चिन्तथामास राजा जामातृकारणम् । विवेद च न तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥”) मौनयुक्ते, त्रि । यथा, -- “सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम् ॥ एतच्च मौनमरुणोदयमारभ्य स्नानपर्य्यन्तं कार्य्यं न तु स्नानकालमात्रे ।” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन्¦ त्रि॰ मौनमस्त्यस्व इनि।

१ वाग्व्यापाररहिते।

२ मुनौ पु॰ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन्¦ mfn. (-नी-निनी-नि) Silent, taciturn. m. (-नी) An ascetic, a hermit, a religious sage, one who has overcome his passions and retired from the world. E. मौन silence, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन् [maunin], a. (-नी f.) [मौनमस्यास्ति इनि] Observing a vow of silence, silent, taciturn; तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित् Bg.12.19. -m. A holy sage, an ascetic, a hermit; also मौनिः; एवं ब्रुवति मौनीश आगताश्चापवाहकाः A. Rām.1.6.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन् mfn. observing silence , silent , taciturn MBh. Ka1v. etc.

मौनिन् m. = मुनि(sometimes ifc. in proper names e.g. गोपीनाथ-म्).

"https://sa.wiktionary.org/w/index.php?title=मौनिन्&oldid=371486" इत्यस्माद् प्रतिप्राप्तम्