मौर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौर्यः [mauryḥ], [मुर-ण्य] N. of a dynasty of kings beginning with Chandragupta; मौर्ये नवे राजनि Mu.4.15; मौर्यौर्हिरण्या- र्थिभिरर्चाः प्रकल्पिताः Mbh.; (there is a difference of opinion among scholars as to the meaning of the word मौर्य in this passage).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौर्य m. patr. fr. मुरand metron. fr. मुराVP. HParis3. (See. g. कण्वा-दि)

मौर्य m. pl. N. of a dynasty beginning with चन्द्र-गुप्तPur.

"https://sa.wiktionary.org/w/index.php?title=मौर्य&oldid=371546" इत्यस्माद् प्रतिप्राप्तम्