मौर्वी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौर्वी¦ स्त्री मूर्वा लता तत्तन्तुना निर्वृत्ता अण्।

१ धनुर्गुणेअमरः।

२ अजशृङ्ग्याञ्च रत्नमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौर्वी [maurvī], [मूर्वालता तत्तन्तुना निर्वृत्ता अण्]

A bow-string; मौर्वीकिणाङ्को भुजः Ś.1.13; मौर्वी धनुषि चातता R.1.19;18. 48; Ku.3.55; धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः Saundaryalaharī 6.

A girdle made of Mūrvā grass (to be worn by a Kṣatriya); क्षत्रियस्य तु मौर्वी ज्या Ms.2.42.

(In geom.) The sine of an arc; (also मौर्विका).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौर्वी f. See. below.

मौर्वी f. a string or girdle made of मूर्वा(See. comp. )

मौर्वी f. a bow-string MBh.

मौर्वी f. (in geom. ) the sine of an arc Su1ryas.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAURVĪ : A kind of grass. It is with this grass that ascetics make mekhalā (waistlet). (Śloka 33, Chapter 17, Droṇa Parva).


_______________________________
*4th word in right half of page 494 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मौर्वी&oldid=435661" इत्यस्माद् प्रतिप्राप्तम्