मौलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलः, पुं, (मूलं वेदेति । मूल + अण् ।) भूम्यादे- र्मूलज्ञाता । मोडल् इति भाषा । यथा, -- “यत् परम्परया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥” इति दायतत्त्वम् ॥ तस्य लक्षणं यथा, -- “ये तत्र पूर्ब्बं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥” इति मिताक्षरा ॥ (विजिगीष्वरिमध्योदासीनः । यथा, कामन्द- कीये । ८ । ३४ । “चत्वारः पार्थिवा मौलाः पृथङ्मित्रैः सहा- ष्टकम् ॥” मूलभूते, त्रि । यथा, तत्रैव । ८ । २५ । “मौला द्वादश यास्त्वेता ह्यमात्याद्यास्तथा च याः । सप्ततिश्चाधिका ह्यताः सर्व्वं प्रकृतिमण्डलम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मौलः&oldid=159324" इत्यस्माद् प्रतिप्राप्तम्