मौलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलिः, पुं, स्त्री, (मूल + सुतङ्गमादित्वात् इञ् ।) चूडा । (यथा, महाभारते । ९ । ५९ । ५ । “एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ॥ शिरश्च राजसिंहस्य पादेन समलोडयेत् ॥”) किरीटम् । (यथा, हरिवंशे । ९७ । ३० । “इयञ्च सा मया मौलिरुद्धृता वरुणालयात् ॥”) संयतकेशः । इत्यमरः । ३ । ३ । १९२ । (यथा, रघौ । ७ । ६६ । “स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिविन्दुः भीतां प्रियामेत्य वचो बभाषे ॥”) मस्तकम् । इति हेमचन्द्रः । ३ । २ । २३० ॥ (यथा, आर्य्यासप्तशत्याम् । ४२४ । “भालनयनेऽग्निरिन्दुर्मौलौ गात्रे भुजङ्गमणि- दीपाः ॥” प्रधानः । यथा, मार्कण्डेये । ५९ । १४ । “मौलयस्ते महाकायाः शाकपोतकरम्भकाः ॥”)

मौलिः, पुं, (मूलस्यादूरभवः । मूल + सुतङ्ग- मादित्वादिञ् ।) अशोकवृक्षः । इति मेदिनी ॥

मौलिः, स्त्री, (मूले जाता । मूल + इञ् ।) भूमिः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलि वि।

किरीटम्

समानार्थक:मुकुट,किरीट,मौलि,उष्णीष

3।3।193।2।1

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : आभरणम्

मौलि वि।

संयतकेशः

समानार्थक:मौलि

3।3।193।2।1

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : अवयवः

मौलि वि।

शिरोमध्यस्थचूडा

समानार्थक:शिखा,चूडा,केशपाशी,मौलि

3।3।193।2।1

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलि¦ पुंस्त्री॰ मूलस्यादूरभवः इञ्।

१ चूडायां

२ किरीटे

३ संयतकेशेषु अमरः

४ मस्तके हेमच॰।

५ अशोकवृक्षेपु॰।

६ भूमौ स्त्री मेदि॰ वा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलि¦ mf. (-लिः-लिः or ली)
1. A lock of hair on the crown of the head.
2. Hair ornamented and braided round the head.
3. A diadem, a tiara.
4. The head. f. (-ली) The earth. E. मूल the root or base, aff. इञ्; or मूल a name, and इञ् aff of descent; or मू to bind, लि aff., and the radical vowel changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलि [mauli], a. [मूलस्यादूरभवः इञ्] Head, foremost, best; अखिलपरिमलानां मौलिना सौरभेण Bv.1.121.

लिः The head, the crown of the head; मौलौ वा रचयाञ्जलिम् Ve. 3.4; R.13.59; Ku.5.79.

The head or top of anything, top-most point; U.2.3; देव्यग्रदीपमालाया मौलिदीपतुलां दधौ Parṇāl.

The Aśoka tree. -लिः (m., f.)

A crown, diadem, tiara; अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति Bv.1.73.

Hair on the crown of the head, tuft or lock of hair; जटामौलि Ku.2.26 (जटाजूट Malli.); पुष्पितलतान्तनियमितंविलम्बिमौलिना Ki.12.41.

Braided hair, hair braided and ornamented; दुःशासनेन कचकर्षणभिन्नमौलिः Ve.6.34. -लिः, -लीf. The earth. -Comp. -कफः the phlegm secreted in the head. -पृष्ठम् the crown of the head. -बन्धः a diadem for the head. -मणिः, -रत्नम्*** a crest-jewel, a jewel worn in the crown. -मण़्डनम् a head-ornament.-मुकुटम् a crown, tiara.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलि m. the head , the top of anything Hariv. Ka1v. Hit. etc. ( मौलौ नि-धा, to place on the head , receive respectfully)

मौलि m. chief , foremost , best Bha1m.

मौलि m. Jonesia Asoka L.

मौलि m. patr. Pravar.

मौलि m. pl. N. of a people Ma1rkP.

मौलि mf. a diadem , crown , crest MBh. Ka1v. etc.

मौलि mf. a tuft or lock of hair left on the crown of the head after tonsure , a top-knot(= चूडा) Kum. ( v.l. )

मौलि mf. hair ornamented and braided round the head(= धम्मिल्ल) Ven2is.

मौलि mf. the earth L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Tripravara. M. १९६. ३३.
(II)--a son of मणिभद्र. वा. ६९. १५६.
"https://sa.wiktionary.org/w/index.php?title=मौलि&oldid=435662" इत्यस्माद् प्रतिप्राप्तम्