मौसल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौसल¦ f. (-ली) Adj. Formed like a club.
2. Fought with clubs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौसल [mausala], a. (-ली f.) [मुसल-अण्]

Formed like a club, club-shaped.

Fought with clubs (as a battle).

Relating to the battle with clubs (as a parvan; in this parvan (Mb. 16th) is narrated the death of Kṛiṣṇa and Balarāma, and the self-destruction of Kṛiṣṇa's family through the curse of Brāhmaṇas).-लः A kind of madhuparka. -लम् The destruction of Yādavas in the battle with clubs; वज्रस्तस्याभवद्यस्तु मौसलादवशेषितः Bhāg.1.9.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौसल mf( ई)n. (fr. मुसल)club-shaped , club-formed A1s3vS3r. R.

मौसल mf( ई)n. fought with clubs (as a battle) MBh. Hariv.

मौसल mf( ई)n. relating to the battle with clubs(See. -पर्वन्)

मौसल mf( ई)n. N. of a मधु-पर्क(composed of ghee and spirituous liquor) Kaus3.

मौसल mf( ई)n. relating to मौसल्यg. कण्वा-दि

मौसल m. pl. N. of a family Sam2ska1rak.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the battle with clubs after the महाभारत war. M. ७०. ११.

"https://sa.wiktionary.org/w/index.php?title=मौसल&oldid=435664" इत्यस्माद् प्रतिप्राप्तम्