म्रक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष, संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) रेफयुक्तादिः । म्रक्षति पयसा शक्तून् लोकः । इति दुर्गादासः ॥

म्रक्ष, क म्रक्षणे । स्नेहने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) रेफयुक्तादिः । म्रक्षणं द्रव्यस्य द्रव्यान्तरेण योजनम् । क, म्रक्ष- यति घृतेनान्नं लोकः । इति दुर्गादासः ॥

म्रक्षः, पुं, (म्रक्ष + घञ् ।) स्वदोषगूहनम् । इति त्रिकाण्डशेषः ॥ म्रक्षणञ्च ॥ (वधः । यथा, ऋग्वेदे । ८ । ५० । १० । “उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदिमे शृणवद्ध- वम् ।” “म्रक्षकृत्वा वधकर्त्ता ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष¦ संयोजने स्नेहने च चु॰ उभ॰ सक॰ सेट्। म्रक्षयति तेअमम्रक्षत् त।

म्रक्ष¦ संघाते अक॰ संयोजने सक॰ भ्वा॰ पर॰ सेट्। म्रक्षति अम्रक्षीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष¦ m. (-क्षः) Slyness, hypocrisy, concealment of one's vice or defects. E. म्रक्ष् to anoint, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्षः [mrakṣḥ], Hypocricy, dissimulation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष mfn. rubbing , grinding down , destroying(See. तुवि-म्र्)

म्रक्ष m. concealment of one's vices , hypocrisy (with Buddhists , one of the 24 minor evil qualities) Dharmas. 69.

"https://sa.wiktionary.org/w/index.php?title=म्रक्ष&oldid=371831" इत्यस्माद् प्रतिप्राप्तम्