म्रक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्षणम्, क्ली, (म्रक्ष + कर्म्मणि ल्युट् ।) तैलम् । इति हेमचन्द्रः । ३ । ८१ ॥ द्रव्यस्य द्रव्यान्तरेण संयोजनम् । स्नेहनम् । राशीकरणम् । इति म्रक्षधातोर्भावेऽनट् प्रत्ययेन निष्पन्नम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्षण नपुं।

तैलम्

समानार्थक:म्रक्षण,अभ्यञ्जन,तैल

2।9।50।2।1

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्षण¦ न॰ म्रक्ष--भावे ल्युट्।

१ संयौजने

२ राशीकरणे

३ तैलेहेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्षण¦ n. (-णं)
1. Oil.
2. Smearing the body with fragrant oils or un- guents.
3. Heaping up. E. म्रक्ष् to smear or anoint, ल्युट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्षण n. rubbing in , anointing Dha1tup.

म्रक्षण n. ointment , oil Sus3r.

"https://sa.wiktionary.org/w/index.php?title=म्रक्षण&oldid=371846" इत्यस्माद् प्रतिप्राप्तम्