म्रक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष्¦ r. 1st cl. (म्रक्षति)
1. To accumulate.
2. To smear, to anoint. r. 10th cl. (म्रक्षयति-ते)
1. To mix.
2. To combine
3. To speak incorrectly.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष् [mrakṣ], I. 1 P. (म्रक्षति)

To rub; मृक्षा शीर्षा चतुर्णाम् Ṛv.8.74.13.

To heap, collect, accumulate.

To strike, hurt, kill. -II. 1 U. (म्रक्षयति-ते)

To heap, accumulate.

To smear, rub, anoint.

To mix, combine.

To speak indistinctly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रक्ष् or मृक्ष्cl.1 P. ( Dha1tup. xvii , 12 ) म्रक्षतिor मृक्षति( pf. मिमृक्षुः) , to rub , stroke , curry RV. viii , 74 , 13 ; to smear Lalit. ; to accumulate , collect Dha1tup. : Caus. (or cl.10. Dha1tup. xxxii , 119 ) म्रक्षयतिor मृक्षयति, to rub , smear , anoint Ka1tyS3r. Buddh. ; to accumulate Dha1tup. ; to speak indistinctly or incorrectly ib. ; to cut ib.

"https://sa.wiktionary.org/w/index.php?title=म्रक्ष्&oldid=371860" इत्यस्माद् प्रतिप्राप्तम्