म्रद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रद्¦ r. 1st cl. (म्रदते)
1. To grind, to pound, to reduce to powder or dust.
2. To tread or trample on.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रद् [mrad], 1 Ā. (म्रदते, caus. म्रदयति-ते) To pound, grind, crush, trample upon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रद् (See. 1. मृद्) cl.1 A1. म्रदते( Gr. also pf. मम्रदेfut. म्रदिताetc. ) , only in प्र-and वि-म्रद्: Caus. म्रदयति( aor. अमम्रदत्Pa1n2. 7-4 , 95 ) , to smooth: Desid. मिम्रदिषतेGr. : Intens. माम्रद्यते, माम्रत्तिib.

"https://sa.wiktionary.org/w/index.php?title=म्रद्&oldid=371911" इत्यस्माद् प्रतिप्राप्तम्