म्रित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्रित् cl.4 P. म्रित्यति, to decay , be dissolved S3Br.

"https://sa.wiktionary.org/w/index.php?title=म्रित्&oldid=371940" इत्यस्माद् प्रतिप्राप्तम्