सामग्री पर जाएँ

म्लात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लात¦ f. (-ता) Adj. Faded, withered.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लात [mlāta], p. p.

Faded, withered.

Made white by tanning.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लात म्लान, म्लायिन्, म्लास्नुSee. p. 838 , col. 1.

म्लात mfn. (leather etc. ) made soft by tanning RV.

म्लात mfn. faded , withered Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=म्लात&oldid=372009" इत्यस्माद् प्रतिप्राप्तम्