म्लान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लानम्, त्रि, (म्ल हर्षक्षये + क्तः । “संयोगादेरातो- र्यण्वतः ।” ८ । २ । ४३ । इति निष्ठातस्य नः ।) मलिनम् । यथा, -- “मलिनं कच्चरं म्लानं कश्मलञ्च मलीमसम् ॥” इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ६२ । १६ । “स चिन्तयामास तदा किं न्वेषा गजगामिनी । निश्वासपवनम्लाना गिरावत्र वरूथिनी ॥”) दुर्बलम् । (यथा, -- “अन्तेषु शूणं परिहीनमध्यं म्लानन्तथान्तेषु च मध्यशूणम् ॥” इति माधवकृतरुग्विनिश्चयस्य पाण्डुरोगव्या- ख्याने विजयेनोक्तम् ॥ (म्लै + भावे क्तः । ग्लानिः । यथा, मार्कण्डेये । ३५ । २४ । “रथ्यावसषणस्नानक्षुत्पानम्लानकर्म्मसु । आचामेच्च यथान्यायं वासो विपरिधाय च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लान¦ त्रि॰ म्लै कान्तिक्षये--क्त तस्य नः।

१ मलिने हेमच॰

२ म्लानियुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लान¦ mfn. (-नः-ना-नं)
1. Foul, dirty.
2. Languid, weary.
3. Faded, withered.
4. Melancholy. E. म्लै to be languid, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लान [mlāna], p. p. [म्लै-क्त तस्य नः]

Faded, withered.

Wearied, weary, languid.

Enfeebled, weak, feeble, faint.

Sad, dejected, melancholy.

Black.

Foul, dirty.

Ignominous; कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनः Bh.1.32. -नम् Withering, fading.-Comp. -अङ्ग a. weak-bodied. (-ङ्गी) a woman during her menses. -मनस् a. depressed in mind, dispirited, disheartened. -मुख a. sad, dejected; see म्लानवक्त्र; द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥ Subhāṣ. -वक्त्र a. having a blackened countenance. -व्रीड a. shameless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लान mfn. faded , withered , exhausted , languid , weak , feeble MBh. Ka1v. etc.

म्लान mfn. relaxed , shrunk , shrivelled Car.

म्लान mfn. dejected , sad , melancholy Das3.

म्लान mfn. vanished , gone Naish.

म्लान mfn. black , dark-coloured Prab.

म्लान mfn. foul , dirty L.

म्लान m. a house frog L.

म्लान n. withered or faded condition , absence of brightness or lustre VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=म्लान&oldid=372014" इत्यस्माद् प्रतिप्राप्तम्