सामग्री पर जाएँ

म्लानि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लानिः, स्त्री, (म्लै + निः । स च नित् । इत्युज्ज्वल- दत्तः । ४ । ५१ ।) कान्तिक्षयः । यथा, देवी- भागवते । १ । ९ । १८ । “प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरीक्षगा ॥ न मम्लतुस्तदा तौ तु विष्णुस्तु म्लानिमाप्त- वान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लानि¦ स्त्री म्लै--क्तिन्। कान्तिक्षये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लानि¦ f. (-निः)
1. Weariness, languor.
2. Foulness, filth.
3. Fading, decay.
4. Sadness. E. म्लै to be languid, &c., aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लानिः [mlāniḥ], f. [म्लै-क्तिन्]

Fading, withering, decay.

Languor, lassitude, weariness.

Sadness, dejection.

Foulness.

Disappearance.

Blackness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लानि f. withering , fading , decay , languishing , perishing Ka1v. Katha1s.

म्लानि f. depression , melancholy , sadness Katha1s.

म्लानि f. disappearance Ka1d.

म्लानि f. foulness , filth Ka1v.

म्लानि f. blackness ib.

म्लानि f. vileness , meanness ib.

"https://sa.wiktionary.org/w/index.php?title=म्लानि&oldid=372063" इत्यस्माद् प्रतिप्राप्तम्