म्लिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लिष्टम्, क्ली, (म्लेच्छ् + क्तः + “क्षुब्धस्वान्तध्वान्तलग्न- म्लिष्टविरिब्धेत्यादि ।” ७ । २ । १८ । इति निपातितम् ।) अस्पष्टवाक्यम् । तत्पर्य्यायः । अविस्पष्टम् २ । इत्यमरः । १ । ६ । २१ ॥

म्लिष्टः, त्रि, (म्लेच्छ + क्तः ।) अव्यक्तवाक् । म्लानः । इति मेदिनी । टे, २५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लिष्ट वि।

अप्रकटवचनम्

समानार्थक:म्लिष्ट,अविस्पष्ट

1।6।21।4।1

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लिष्ट¦ न॰ म्लेच्छ--क्त नि॰।

१ अविस्पष्टवाक्ये

२ तद्वाक्ययुक्ते

३ म्लाने च त्रि॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Indistinct, (as speech.)
2. Languid. n. (-ष्टं) Indistinct speech. E. म्लेच्छ् to speak indistinctly, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लिष्ट [mliṣṭa], a.

Spoken indistinctly (as by barbarians), indistinct; P.VII.2.18; म्लिष्टमस्फुटम् Abh. Chin.266.

Barbarous.

Withered, faded.

ष्टम् An indistinct or barbarous speech.

A foreign language.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लिष्ट mfn. spoken indistinctly or barbarously Pa1n2. 7-2 , 18

म्लिष्ट mfn. withered , faded , faint(= म्लान) L.

म्लिष्ट n. indistinct speech , a foreign language L.

"https://sa.wiktionary.org/w/index.php?title=म्लिष्ट&oldid=372115" इत्यस्माद् प्रतिप्राप्तम्