सामग्री पर जाएँ

म्लुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लुच्(उ)म्लुचु¦ r. 1st cl. (म्लोचति) To go, to move. With अभि and नि pre- fixed.
1. To go down.
2. To set as the sun.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लुच् [mluc] म्लुञ्च् [mluñc], म्लुञ्च् 1 See म्रच्, म्रुञ्च्.

To set; म्लोचन्ति ह्यन्या देवता न वायुः Bṛi. Up.1.5.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लुच् (See. म्रुच्) cl.1 P. ( Dha1tup. vii , 54 ) म्लोचति( aor. अम्लुचत्and अम्लोचीत्Pa1n2. 3-1 , 58 ) , to go , move; to go down , set S3Br. : Desid. मुम्लुचिषतिand मुम्लोचिषतिPa1n2. 1-2 , 26 : Intens. मलिम्लुचामहे, to bring to rest , allay Ma1nGr2. (See. अनु-, उप-, नि-, अभि-नि-म्लुच्).

"https://sa.wiktionary.org/w/index.php?title=म्लुच्&oldid=372135" इत्यस्माद् प्रतिप्राप्तम्