म्लेच्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लेच्छ्¦ r. 1st and 10th cls. (म्लेच्छति म्लेच्छयति-ते) To speak inarticulately or incorrectly, to use a provincial or barbarous dialect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लेच्छ् [mlēcch], or म्लेछ् 1 P., 1 U. (म्लेच्छति, म्लेच्छयति-ते, म्लिष्ट, म्लेच्छित)

To speak confusedly, indistinctly, or barbarously.

To speak distinctly (व्यक्तायां वाचि); L. D. B.

"https://sa.wiktionary.org/w/index.php?title=म्लेच्छ्&oldid=372263" इत्यस्माद् प्रतिप्राप्तम्