सामग्री पर जाएँ

म्लेछ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लेछ् (= म्लिछ्) cl.1 P. ( Dha1tup. vii , 25 ) म्लेच्छति( Gr. also pf. मिम्लेच्छfut. म्लेच्छिताetc. ; Ved. inf. म्लेच्छितवैPat. ) , to speak indistinctly (like a foreigner or barbarian who does not speak Sanskrit) S3Br. MBh. : Caus. or cl.10 P. म्लेच्छयतिid. Dha1tup. xxxii , 120.

"https://sa.wiktionary.org/w/index.php?title=म्लेछ्&oldid=372268" इत्यस्माद् प्रतिप्राप्तम्