यक्षधूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षधूपः, पुं, (यक्षप्रियो धूपः ।) धूपसामान्यम् । धूनकधूपः । इति केचित् । धुना इति ख्यात इति केचित् । इति भरतः ॥ तत्पर्य्यायः । सर्ज- रसः २ अरालः ३ सर्व्वरसः ४ बहुरूपः ५ । इत्यमरः । २ । ६ । १२७ ॥ रालः ६ धूनकः ७ वह्निवल्लभः ८ । इति रभसः ॥ सालसारः ९ सालजः १० सालनिर्यासः ११ सर्ज्यः १२ । इति रत्नमाला ॥ (अस्य पर्य्यायान्तरं यथा, -- “रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ एतेन माधवपूजननिषेधो देवीपूजा चोक्ता यथा कालिकापुराणे ६८ अध्याये । “न यक्षधूपं वितरेत् माधवाय कदाचन ।” “यक्षधूपेन वा देवीं महामायां प्रपूजयेत् ॥”) सरलवृक्षरसः । टारपिन तेल इति भाषा । तत्पर्य्यायः । पायसः २ श्रीवासः ३ सरलद्रवः ४ । इति हेमचन्द्रः । ३ । ३११ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षधूप पुं।

रालः

समानार्थक:यक्षधूप,सर्जरस,राल,सर्वरस,बहुरूप

2।6।127।2।1

कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्. यक्षधूपः सर्जरसो रालसर्वरसावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षधूप¦ पु॰ यक्षे पूजने योग्यो धूपः। (धुना) सर्ज्जरसे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षधूप¦ m. (-पः)
1. Resin in general.
2. Turpentine, the resinous exuda- tion of the pine. E. यक्ष the demi-god, धूप perfume or incense, अण् aff. “सर्ज्जरसे” धुना इति माषा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षधूप/ यक्ष--धूप m. a partic. incense Hcat.

यक्षधूप/ यक्ष--धूप m. the resin of Shorea Robusta L.

यक्षधूप/ यक्ष--धूप m. resin in general W. (also पकGal. )

"https://sa.wiktionary.org/w/index.php?title=यक्षधूप&oldid=372510" इत्यस्माद् प्रतिप्राप्तम्