यक्षराट्पुरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराट्पुरी, स्त्री, (यक्षराजः पुरी ।) अलका । सा च कैलासपर्व्वतस्थितकुबेरपुरी । इति जटा- धरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराट्पुरी¦ f. (-री) Alaka4, the capital of KUVE4RA, supposed to be seated on mount Kaila4sa. E. यक्षराज, पुरी city.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराट्पुरी/ यक्ष-- f. N. of अलका, the capital of कुबेरL.

"https://sa.wiktionary.org/w/index.php?title=यक्षराट्पुरी&oldid=372575" इत्यस्माद् प्रतिप्राप्तम्