यक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्¦ r. 10th cl (यक्षयते) To worship, to honour or adore.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष् [yakṣ], I. 1 Ā. (यक्षयते) To honour, worship, adore; रक्षाम इति तत्रान्यैर्यक्षाम इति चापरैः Rām.7.4.12. -II. 1 P. (यक्षति) To stir, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष् (perhaps Desid. of a यह्, from which यहुand यह्व) cl.1 P. A1. यक्षति, ते, (prob.) to be quick , speed on (only in प्र-यक्ष्See. ; and once in यक्षामस्, to explain यक्षR. vii , 4 , 12 ) , cl.10 A1. यक्षयते, to worship , honour Dha1tup. xxxiii , 19.

"https://sa.wiktionary.org/w/index.php?title=यक्ष्&oldid=372740" इत्यस्माद् प्रतिप्राप्तम्