यक्ष्यमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्यमाण¦ mfn. (-णः-णा-णं) Proposing or wishing to worship. E. यक्ष् to worship, desid. v., शानच् aff.

"https://sa.wiktionary.org/w/index.php?title=यक्ष्यमाण&oldid=372800" इत्यस्माद् प्रतिप्राप्तम्