यङ्लुगन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यङ्लुगन्त¦ m. (-न्तः) The frequentative active verb. E. यङ्, लुक् dropped, and अन्त termination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यङ्लुगन्त/ यङ्-- m. the परस्मैपदIntens. formed without य

"https://sa.wiktionary.org/w/index.php?title=यङ्लुगन्त&oldid=372826" इत्यस्माद् प्रतिप्राप्तम्