यजत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः, पुं, (यजतीति । यज् + “अमिनक्षियजि- वधिपतिभ्योऽत्रन् ।” उणा० ३ । १०५ । इति अत्रन् ।) अग्निहोत्री । इत्युणादिकोषः ॥ (यजनशीले, त्रि । यथा, ऋग्वेदे । ७ । ५२ । १९ । “पिता च तन्नो महान् यजत्रो विश्वेदेवाः समनसो जुषन्त ॥” “यजत्रः यजनशीलः ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्र¦ न॰ यज--अत्र।

१ अग्निहोत्रे उणादि॰

२ तद्वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्र¦ m. (-त्रः) A Bra4hamana who has maintained his consecrated fire. E. यज् to sacrifice, अत्रन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः [yajatrḥ], [यज्-अत्र] A Brāhmaṇa who maintains the sacred fire (अग्निहोत्रिन्). -त्रम् Maintenance of the sacred fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्र mf( आ)n. worthy of worship or sacrifice , deserving adoration RV. VS. AV.

यजत्र m. = अग्निहोत्रिन्L.

यजत्र m. = यागL.

यजत्र n. = अग्नि-होत्रL.

"https://sa.wiktionary.org/w/index.php?title=यजत्र&oldid=372897" इत्यस्माद् प्रतिप्राप्तम्